The Single Best Strategy To Use For bhairav kavach

Wiki Article

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः । 

जले तत्पुरुषः पातु स्थले पातु गुरुः सदा

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥

भविष्य में आने वाली बुरी दुर्घटनाओं से रक्षा होती है।

संहार भैरवः पायादीशान्यां च महेश्वरः ॥

हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः।।

सत्यं सत्यं पुनः सत्यं सत्यमेव न संशयः ॥ २॥

ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः।

सततं पठ्यते यत्र तत्र भैरव here संस्थितिः।।

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।



भगवान शिव ने पांच साल के बच्चे का अवतार धारण किया जिसे बटुक भैरव कहा जाता है।

नमः पातु महामन्त्रः सर्वशास्त्रार्थपारगः ॥ ११॥

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

Report this wiki page